A 432-9 Siddhāntaśiromaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/9
Title: Siddhāntaśiromaṇi
Dimensions: 25.5 x 10 cm x 79 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2923
Remarks:


Reel No. A 432-9 Inventory No. 64694

Title Siddhāntaśiromaṇivāsanābhāṣya

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; missing fols.are:3–5

Size 27.5 x 11.5 cm

Folios 76

Lines per Folio 10

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/2923

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||     || atha golādhyāyo vyākhyāyate ||     ||

golādhyāye nije yā yā apūrvā viṣamoktayaḥ ||

tās tā bālāva(2)bodhāya saṃkṣepād vivṛṇomy ahaṃ || 1 ||

golagraṃtho hi savistaratayāprāṃjalaḥ | kiṃ tu | atra yā yā apūrvā nānyair uktā uktayo viṣa(3)māḥ | tās tāḥ saṃkṣepād vivṛṇomi | atra yā yā iti prathamāṃtaṃ padaṃ | tās tā iti dvitīyāṃtaṃ padaṃ buddhimatā vyākhyeyaṃ | tatrādau tāvad a(4)bhīṣṭadevatānamaskārapūrvvakaṃ golaṃ bravīmīty āha || (fol. 1v1–4)

End

aṃtaraṃ ca || cāpāṃtarasya bhujasya jyā bhavati || (8) iyaṃ siddhajyāto nyajyāsādhane bhāvanā || tad yathā || tulyabhāvanayā prathamajyārddhasya prathamajyārddhena saha samāsabhā(9)vanayā dvitīyaṃ | dvitīyasya dvitīyenaiva caturtham ity ādi || atha tulyabhāvanayā dvitīyatṛtīyayoḥ samāsabhā(10)vanayā paṃcamaṃ 5 | aṃtarabhāvanayā (!) prathamaṃ syād ity ādi || atheṣṭavyāsārddhe jyājñānārtham āha || ādyajyā cāpabhāgā/// (fol. 79v7–10)

«Sub-colophon:»

iti śrī(10)maheśvaropādhyāyasutabhāskarācāryaviracite siddhāṃtaśiromaṇivāsanābhāṣye mitākṣare golāyadhyāya samā(76r1)ptaḥ ||     || atra gole graṃthasaṃkhyā || 2100 ||     || (fol. 75v9–76r1)

Microfilm Details

Reel No. A 432/9

Date of Filming 09-10-1972

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 2v, 6r,30v–31r and 43v–44r

Catalogued by BK

Date 18-10-2006

Bibliography