A 432-9 Siddhāntaśiromaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/9
Title: Siddhāntaśiromaṇi
Dimensions: 25.5 x 10 cm x 79 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2923
Remarks:
Reel No. A 432-9 Inventory No. 64694
Title Siddhāntaśiromaṇivāsanābhāṣya
Author Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete; missing fols.are:3–5
Size 27.5 x 11.5 cm
Folios 76
Lines per Folio 10
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/2923
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || || atha golādhyāyo vyākhyāyate || ||
golādhyāye nije yā yā apūrvā viṣamoktayaḥ ||
tās tā bālāva(2)bodhāya saṃkṣepād vivṛṇomy ahaṃ || 1 ||
golagraṃtho hi savistaratayāprāṃjalaḥ | kiṃ tu | atra yā yā apūrvā nānyair uktā uktayo viṣa(3)māḥ | tās tāḥ saṃkṣepād vivṛṇomi | atra yā yā iti prathamāṃtaṃ padaṃ | tās tā iti dvitīyāṃtaṃ padaṃ buddhimatā vyākhyeyaṃ | tatrādau tāvad a(4)bhīṣṭadevatānamaskārapūrvvakaṃ golaṃ bravīmīty āha || (fol. 1v1–4)
End
aṃtaraṃ ca || cāpāṃtarasya bhujasya jyā bhavati || (8) iyaṃ siddhajyāto nyajyāsādhane bhāvanā || tad yathā || tulyabhāvanayā prathamajyārddhasya prathamajyārddhena saha samāsabhā(9)vanayā dvitīyaṃ | dvitīyasya dvitīyenaiva caturtham ity ādi || atha tulyabhāvanayā dvitīyatṛtīyayoḥ samāsabhā(10)vanayā paṃcamaṃ 5 | aṃtarabhāvanayā (!) prathamaṃ syād ity ādi || atheṣṭavyāsārddhe jyājñānārtham āha || ādyajyā cāpabhāgā/// (fol. 79v7–10)
«Sub-colophon:»
iti śrī(10)maheśvaropādhyāyasutabhāskarācāryaviracite siddhāṃtaśiromaṇivāsanābhāṣye mitākṣare golāyadhyāya samā(76r1)ptaḥ || || atra gole graṃthasaṃkhyā || 2100 || || (fol. 75v9–76r1)
Microfilm Details
Reel No. A 432/9
Date of Filming 09-10-1972
Exposures 82
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 2v, 6r,30v–31r and 43v–44r
Catalogued by BK
Date 18-10-2006
Bibliography